| Singular | Dual | Plural |
Nominativo |
मधुमस्तकम्
madhumastakam
|
मधुमस्तके
madhumastake
|
मधुमस्तकानि
madhumastakāni
|
Vocativo |
मधुमस्तक
madhumastaka
|
मधुमस्तके
madhumastake
|
मधुमस्तकानि
madhumastakāni
|
Acusativo |
मधुमस्तकम्
madhumastakam
|
मधुमस्तके
madhumastake
|
मधुमस्तकानि
madhumastakāni
|
Instrumental |
मधुमस्तकेन
madhumastakena
|
मधुमस्तकाभ्याम्
madhumastakābhyām
|
मधुमस्तकैः
madhumastakaiḥ
|
Dativo |
मधुमस्तकाय
madhumastakāya
|
मधुमस्तकाभ्याम्
madhumastakābhyām
|
मधुमस्तकेभ्यः
madhumastakebhyaḥ
|
Ablativo |
मधुमस्तकात्
madhumastakāt
|
मधुमस्तकाभ्याम्
madhumastakābhyām
|
मधुमस्तकेभ्यः
madhumastakebhyaḥ
|
Genitivo |
मधुमस्तकस्य
madhumastakasya
|
मधुमस्तकयोः
madhumastakayoḥ
|
मधुमस्तकानाम्
madhumastakānām
|
Locativo |
मधुमस्तके
madhumastake
|
मधुमस्तकयोः
madhumastakayoḥ
|
मधुमस्तकेषु
madhumastakeṣu
|