Sanskrit tools

Sanskrit declension


Declension of मधुमारक madhumāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमारकः madhumārakaḥ
मधुमारकौ madhumārakau
मधुमारकाः madhumārakāḥ
Vocative मधुमारक madhumāraka
मधुमारकौ madhumārakau
मधुमारकाः madhumārakāḥ
Accusative मधुमारकम् madhumārakam
मधुमारकौ madhumārakau
मधुमारकान् madhumārakān
Instrumental मधुमारकेण madhumārakeṇa
मधुमारकाभ्याम् madhumārakābhyām
मधुमारकैः madhumārakaiḥ
Dative मधुमारकाय madhumārakāya
मधुमारकाभ्याम् madhumārakābhyām
मधुमारकेभ्यः madhumārakebhyaḥ
Ablative मधुमारकात् madhumārakāt
मधुमारकाभ्याम् madhumārakābhyām
मधुमारकेभ्यः madhumārakebhyaḥ
Genitive मधुमारकस्य madhumārakasya
मधुमारकयोः madhumārakayoḥ
मधुमारकाणाम् madhumārakāṇām
Locative मधुमारके madhumārake
मधुमारकयोः madhumārakayoḥ
मधुमारकेषु madhumārakeṣu