| Singular | Dual | Plural |
Nominativo |
मधुमारकः
madhumārakaḥ
|
मधुमारकौ
madhumārakau
|
मधुमारकाः
madhumārakāḥ
|
Vocativo |
मधुमारक
madhumāraka
|
मधुमारकौ
madhumārakau
|
मधुमारकाः
madhumārakāḥ
|
Acusativo |
मधुमारकम्
madhumārakam
|
मधुमारकौ
madhumārakau
|
मधुमारकान्
madhumārakān
|
Instrumental |
मधुमारकेण
madhumārakeṇa
|
मधुमारकाभ्याम्
madhumārakābhyām
|
मधुमारकैः
madhumārakaiḥ
|
Dativo |
मधुमारकाय
madhumārakāya
|
मधुमारकाभ्याम्
madhumārakābhyām
|
मधुमारकेभ्यः
madhumārakebhyaḥ
|
Ablativo |
मधुमारकात्
madhumārakāt
|
मधुमारकाभ्याम्
madhumārakābhyām
|
मधुमारकेभ्यः
madhumārakebhyaḥ
|
Genitivo |
मधुमारकस्य
madhumārakasya
|
मधुमारकयोः
madhumārakayoḥ
|
मधुमारकाणाम्
madhumārakāṇām
|
Locativo |
मधुमारके
madhumārake
|
मधुमारकयोः
madhumārakayoḥ
|
मधुमारकेषु
madhumārakeṣu
|