Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मधुमारक madhumāraka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुमारकः madhumārakaḥ
मधुमारकौ madhumārakau
मधुमारकाः madhumārakāḥ
Vocativo मधुमारक madhumāraka
मधुमारकौ madhumārakau
मधुमारकाः madhumārakāḥ
Acusativo मधुमारकम् madhumārakam
मधुमारकौ madhumārakau
मधुमारकान् madhumārakān
Instrumental मधुमारकेण madhumārakeṇa
मधुमारकाभ्याम् madhumārakābhyām
मधुमारकैः madhumārakaiḥ
Dativo मधुमारकाय madhumārakāya
मधुमारकाभ्याम् madhumārakābhyām
मधुमारकेभ्यः madhumārakebhyaḥ
Ablativo मधुमारकात् madhumārakāt
मधुमारकाभ्याम् madhumārakābhyām
मधुमारकेभ्यः madhumārakebhyaḥ
Genitivo मधुमारकस्य madhumārakasya
मधुमारकयोः madhumārakayoḥ
मधुमारकाणाम् madhumārakāṇām
Locativo मधुमारके madhumārake
मधुमारकयोः madhumārakayoḥ
मधुमारकेषु madhumārakeṣu