| Singular | Dual | Plural |
Nominative |
मधुमालतीनाटकम्
madhumālatīnāṭakam
|
मधुमालतीनाटके
madhumālatīnāṭake
|
मधुमालतीनाटकानि
madhumālatīnāṭakāni
|
Vocative |
मधुमालतीनाटक
madhumālatīnāṭaka
|
मधुमालतीनाटके
madhumālatīnāṭake
|
मधुमालतीनाटकानि
madhumālatīnāṭakāni
|
Accusative |
मधुमालतीनाटकम्
madhumālatīnāṭakam
|
मधुमालतीनाटके
madhumālatīnāṭake
|
मधुमालतीनाटकानि
madhumālatīnāṭakāni
|
Instrumental |
मधुमालतीनाटकेन
madhumālatīnāṭakena
|
मधुमालतीनाटकाभ्याम्
madhumālatīnāṭakābhyām
|
मधुमालतीनाटकैः
madhumālatīnāṭakaiḥ
|
Dative |
मधुमालतीनाटकाय
madhumālatīnāṭakāya
|
मधुमालतीनाटकाभ्याम्
madhumālatīnāṭakābhyām
|
मधुमालतीनाटकेभ्यः
madhumālatīnāṭakebhyaḥ
|
Ablative |
मधुमालतीनाटकात्
madhumālatīnāṭakāt
|
मधुमालतीनाटकाभ्याम्
madhumālatīnāṭakābhyām
|
मधुमालतीनाटकेभ्यः
madhumālatīnāṭakebhyaḥ
|
Genitive |
मधुमालतीनाटकस्य
madhumālatīnāṭakasya
|
मधुमालतीनाटकयोः
madhumālatīnāṭakayoḥ
|
मधुमालतीनाटकानाम्
madhumālatīnāṭakānām
|
Locative |
मधुमालतीनाटके
madhumālatīnāṭake
|
मधुमालतीनाटकयोः
madhumālatīnāṭakayoḥ
|
मधुमालतीनाटकेषु
madhumālatīnāṭakeṣu
|