Sanskrit tools

Sanskrit declension


Declension of मधुमालतीनाटक madhumālatīnāṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमालतीनाटकम् madhumālatīnāṭakam
मधुमालतीनाटके madhumālatīnāṭake
मधुमालतीनाटकानि madhumālatīnāṭakāni
Vocative मधुमालतीनाटक madhumālatīnāṭaka
मधुमालतीनाटके madhumālatīnāṭake
मधुमालतीनाटकानि madhumālatīnāṭakāni
Accusative मधुमालतीनाटकम् madhumālatīnāṭakam
मधुमालतीनाटके madhumālatīnāṭake
मधुमालतीनाटकानि madhumālatīnāṭakāni
Instrumental मधुमालतीनाटकेन madhumālatīnāṭakena
मधुमालतीनाटकाभ्याम् madhumālatīnāṭakābhyām
मधुमालतीनाटकैः madhumālatīnāṭakaiḥ
Dative मधुमालतीनाटकाय madhumālatīnāṭakāya
मधुमालतीनाटकाभ्याम् madhumālatīnāṭakābhyām
मधुमालतीनाटकेभ्यः madhumālatīnāṭakebhyaḥ
Ablative मधुमालतीनाटकात् madhumālatīnāṭakāt
मधुमालतीनाटकाभ्याम् madhumālatīnāṭakābhyām
मधुमालतीनाटकेभ्यः madhumālatīnāṭakebhyaḥ
Genitive मधुमालतीनाटकस्य madhumālatīnāṭakasya
मधुमालतीनाटकयोः madhumālatīnāṭakayoḥ
मधुमालतीनाटकानाम् madhumālatīnāṭakānām
Locative मधुमालतीनाटके madhumālatīnāṭake
मधुमालतीनाटकयोः madhumālatīnāṭakayoḥ
मधुमालतीनाटकेषु madhumālatīnāṭakeṣu