Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुमालतीनाटक madhumālatīnāṭaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुमालतीनाटकम् madhumālatīnāṭakam
मधुमालतीनाटके madhumālatīnāṭake
मधुमालतीनाटकानि madhumālatīnāṭakāni
Vocativo मधुमालतीनाटक madhumālatīnāṭaka
मधुमालतीनाटके madhumālatīnāṭake
मधुमालतीनाटकानि madhumālatīnāṭakāni
Acusativo मधुमालतीनाटकम् madhumālatīnāṭakam
मधुमालतीनाटके madhumālatīnāṭake
मधुमालतीनाटकानि madhumālatīnāṭakāni
Instrumental मधुमालतीनाटकेन madhumālatīnāṭakena
मधुमालतीनाटकाभ्याम् madhumālatīnāṭakābhyām
मधुमालतीनाटकैः madhumālatīnāṭakaiḥ
Dativo मधुमालतीनाटकाय madhumālatīnāṭakāya
मधुमालतीनाटकाभ्याम् madhumālatīnāṭakābhyām
मधुमालतीनाटकेभ्यः madhumālatīnāṭakebhyaḥ
Ablativo मधुमालतीनाटकात् madhumālatīnāṭakāt
मधुमालतीनाटकाभ्याम् madhumālatīnāṭakābhyām
मधुमालतीनाटकेभ्यः madhumālatīnāṭakebhyaḥ
Genitivo मधुमालतीनाटकस्य madhumālatīnāṭakasya
मधुमालतीनाटकयोः madhumālatīnāṭakayoḥ
मधुमालतीनाटकानाम् madhumālatīnāṭakānām
Locativo मधुमालतीनाटके madhumālatīnāṭake
मधुमालतीनाटकयोः madhumālatīnāṭakayoḥ
मधुमालतीनाटकेषु madhumālatīnāṭakeṣu