| Singular | Dual | Plural |
Nominativo |
मधुमालतीनाटकम्
madhumālatīnāṭakam
|
मधुमालतीनाटके
madhumālatīnāṭake
|
मधुमालतीनाटकानि
madhumālatīnāṭakāni
|
Vocativo |
मधुमालतीनाटक
madhumālatīnāṭaka
|
मधुमालतीनाटके
madhumālatīnāṭake
|
मधुमालतीनाटकानि
madhumālatīnāṭakāni
|
Acusativo |
मधुमालतीनाटकम्
madhumālatīnāṭakam
|
मधुमालतीनाटके
madhumālatīnāṭake
|
मधुमालतीनाटकानि
madhumālatīnāṭakāni
|
Instrumental |
मधुमालतीनाटकेन
madhumālatīnāṭakena
|
मधुमालतीनाटकाभ्याम्
madhumālatīnāṭakābhyām
|
मधुमालतीनाटकैः
madhumālatīnāṭakaiḥ
|
Dativo |
मधुमालतीनाटकाय
madhumālatīnāṭakāya
|
मधुमालतीनाटकाभ्याम्
madhumālatīnāṭakābhyām
|
मधुमालतीनाटकेभ्यः
madhumālatīnāṭakebhyaḥ
|
Ablativo |
मधुमालतीनाटकात्
madhumālatīnāṭakāt
|
मधुमालतीनाटकाभ्याम्
madhumālatīnāṭakābhyām
|
मधुमालतीनाटकेभ्यः
madhumālatīnāṭakebhyaḥ
|
Genitivo |
मधुमालतीनाटकस्य
madhumālatīnāṭakasya
|
मधुमालतीनाटकयोः
madhumālatīnāṭakayoḥ
|
मधुमालतीनाटकानाम्
madhumālatīnāṭakānām
|
Locativo |
मधुमालतीनाटके
madhumālatīnāṭake
|
मधुमालतीनाटकयोः
madhumālatīnāṭakayoḥ
|
मधुमालतीनाटकेषु
madhumālatīnāṭakeṣu
|