Sanskrit tools

Sanskrit declension


Declension of मनस्कान्ता manaskāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनस्कान्ता manaskāntā
मनस्कान्ते manaskānte
मनस्कान्ताः manaskāntāḥ
Vocative मनस्कान्ते manaskānte
मनस्कान्ते manaskānte
मनस्कान्ताः manaskāntāḥ
Accusative मनस्कान्ताम् manaskāntām
मनस्कान्ते manaskānte
मनस्कान्ताः manaskāntāḥ
Instrumental मनस्कान्तया manaskāntayā
मनस्कान्ताभ्याम् manaskāntābhyām
मनस्कान्ताभिः manaskāntābhiḥ
Dative मनस्कान्तायै manaskāntāyai
मनस्कान्ताभ्याम् manaskāntābhyām
मनस्कान्ताभ्यः manaskāntābhyaḥ
Ablative मनस्कान्तायाः manaskāntāyāḥ
मनस्कान्ताभ्याम् manaskāntābhyām
मनस्कान्ताभ्यः manaskāntābhyaḥ
Genitive मनस्कान्तायाः manaskāntāyāḥ
मनस्कान्तयोः manaskāntayoḥ
मनस्कान्तानाम् manaskāntānām
Locative मनस्कान्तायाम् manaskāntāyām
मनस्कान्तयोः manaskāntayoḥ
मनस्कान्तासु manaskāntāsu