Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मनस्कान्ता manaskāntā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनस्कान्ता manaskāntā
मनस्कान्ते manaskānte
मनस्कान्ताः manaskāntāḥ
Vocativo मनस्कान्ते manaskānte
मनस्कान्ते manaskānte
मनस्कान्ताः manaskāntāḥ
Acusativo मनस्कान्ताम् manaskāntām
मनस्कान्ते manaskānte
मनस्कान्ताः manaskāntāḥ
Instrumental मनस्कान्तया manaskāntayā
मनस्कान्ताभ्याम् manaskāntābhyām
मनस्कान्ताभिः manaskāntābhiḥ
Dativo मनस्कान्तायै manaskāntāyai
मनस्कान्ताभ्याम् manaskāntābhyām
मनस्कान्ताभ्यः manaskāntābhyaḥ
Ablativo मनस्कान्तायाः manaskāntāyāḥ
मनस्कान्ताभ्याम् manaskāntābhyām
मनस्कान्ताभ्यः manaskāntābhyaḥ
Genitivo मनस्कान्तायाः manaskāntāyāḥ
मनस्कान्तयोः manaskāntayoḥ
मनस्कान्तानाम् manaskāntānām
Locativo मनस्कान्तायाम् manaskāntāyām
मनस्कान्तयोः manaskāntayoḥ
मनस्कान्तासु manaskāntāsu