| Singular | Dual | Plural |
Nominativo |
मनस्कान्ता
manaskāntā
|
मनस्कान्ते
manaskānte
|
मनस्कान्ताः
manaskāntāḥ
|
Vocativo |
मनस्कान्ते
manaskānte
|
मनस्कान्ते
manaskānte
|
मनस्कान्ताः
manaskāntāḥ
|
Acusativo |
मनस्कान्ताम्
manaskāntām
|
मनस्कान्ते
manaskānte
|
मनस्कान्ताः
manaskāntāḥ
|
Instrumental |
मनस्कान्तया
manaskāntayā
|
मनस्कान्ताभ्याम्
manaskāntābhyām
|
मनस्कान्ताभिः
manaskāntābhiḥ
|
Dativo |
मनस्कान्तायै
manaskāntāyai
|
मनस्कान्ताभ्याम्
manaskāntābhyām
|
मनस्कान्ताभ्यः
manaskāntābhyaḥ
|
Ablativo |
मनस्कान्तायाः
manaskāntāyāḥ
|
मनस्कान्ताभ्याम्
manaskāntābhyām
|
मनस्कान्ताभ्यः
manaskāntābhyaḥ
|
Genitivo |
मनस्कान्तायाः
manaskāntāyāḥ
|
मनस्कान्तयोः
manaskāntayoḥ
|
मनस्कान्तानाम्
manaskāntānām
|
Locativo |
मनस्कान्तायाम्
manaskāntāyām
|
मनस्कान्तयोः
manaskāntayoḥ
|
मनस्कान्तासु
manaskāntāsu
|