Sanskrit tools

Sanskrit declension


Declension of मनीषापञ्चक manīṣāpañcaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनीषापञ्चकम् manīṣāpañcakam
मनीषापञ्चके manīṣāpañcake
मनीषापञ्चकानि manīṣāpañcakāni
Vocative मनीषापञ्चक manīṣāpañcaka
मनीषापञ्चके manīṣāpañcake
मनीषापञ्चकानि manīṣāpañcakāni
Accusative मनीषापञ्चकम् manīṣāpañcakam
मनीषापञ्चके manīṣāpañcake
मनीषापञ्चकानि manīṣāpañcakāni
Instrumental मनीषापञ्चकेन manīṣāpañcakena
मनीषापञ्चकाभ्याम् manīṣāpañcakābhyām
मनीषापञ्चकैः manīṣāpañcakaiḥ
Dative मनीषापञ्चकाय manīṣāpañcakāya
मनीषापञ्चकाभ्याम् manīṣāpañcakābhyām
मनीषापञ्चकेभ्यः manīṣāpañcakebhyaḥ
Ablative मनीषापञ्चकात् manīṣāpañcakāt
मनीषापञ्चकाभ्याम् manīṣāpañcakābhyām
मनीषापञ्चकेभ्यः manīṣāpañcakebhyaḥ
Genitive मनीषापञ्चकस्य manīṣāpañcakasya
मनीषापञ्चकयोः manīṣāpañcakayoḥ
मनीषापञ्चकानाम् manīṣāpañcakānām
Locative मनीषापञ्चके manīṣāpañcake
मनीषापञ्चकयोः manīṣāpañcakayoḥ
मनीषापञ्चकेषु manīṣāpañcakeṣu