| Singular | Dual | Plural |
Nominativo |
मनीषापञ्चकम्
manīṣāpañcakam
|
मनीषापञ्चके
manīṣāpañcake
|
मनीषापञ्चकानि
manīṣāpañcakāni
|
Vocativo |
मनीषापञ्चक
manīṣāpañcaka
|
मनीषापञ्चके
manīṣāpañcake
|
मनीषापञ्चकानि
manīṣāpañcakāni
|
Acusativo |
मनीषापञ्चकम्
manīṣāpañcakam
|
मनीषापञ्चके
manīṣāpañcake
|
मनीषापञ्चकानि
manīṣāpañcakāni
|
Instrumental |
मनीषापञ्चकेन
manīṣāpañcakena
|
मनीषापञ्चकाभ्याम्
manīṣāpañcakābhyām
|
मनीषापञ्चकैः
manīṣāpañcakaiḥ
|
Dativo |
मनीषापञ्चकाय
manīṣāpañcakāya
|
मनीषापञ्चकाभ्याम्
manīṣāpañcakābhyām
|
मनीषापञ्चकेभ्यः
manīṣāpañcakebhyaḥ
|
Ablativo |
मनीषापञ्चकात्
manīṣāpañcakāt
|
मनीषापञ्चकाभ्याम्
manīṣāpañcakābhyām
|
मनीषापञ्चकेभ्यः
manīṣāpañcakebhyaḥ
|
Genitivo |
मनीषापञ्चकस्य
manīṣāpañcakasya
|
मनीषापञ्चकयोः
manīṣāpañcakayoḥ
|
मनीषापञ्चकानाम्
manīṣāpañcakānām
|
Locativo |
मनीषापञ्चके
manīṣāpañcake
|
मनीषापञ्चकयोः
manīṣāpañcakayoḥ
|
मनीषापञ्चकेषु
manīṣāpañcakeṣu
|