Herramientas de sánscrito

Declinación del sánscrito


Declinación de मनीषापञ्चक manīṣāpañcaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनीषापञ्चकम् manīṣāpañcakam
मनीषापञ्चके manīṣāpañcake
मनीषापञ्चकानि manīṣāpañcakāni
Vocativo मनीषापञ्चक manīṣāpañcaka
मनीषापञ्चके manīṣāpañcake
मनीषापञ्चकानि manīṣāpañcakāni
Acusativo मनीषापञ्चकम् manīṣāpañcakam
मनीषापञ्चके manīṣāpañcake
मनीषापञ्चकानि manīṣāpañcakāni
Instrumental मनीषापञ्चकेन manīṣāpañcakena
मनीषापञ्चकाभ्याम् manīṣāpañcakābhyām
मनीषापञ्चकैः manīṣāpañcakaiḥ
Dativo मनीषापञ्चकाय manīṣāpañcakāya
मनीषापञ्चकाभ्याम् manīṣāpañcakābhyām
मनीषापञ्चकेभ्यः manīṣāpañcakebhyaḥ
Ablativo मनीषापञ्चकात् manīṣāpañcakāt
मनीषापञ्चकाभ्याम् manīṣāpañcakābhyām
मनीषापञ्चकेभ्यः manīṣāpañcakebhyaḥ
Genitivo मनीषापञ्चकस्य manīṣāpañcakasya
मनीषापञ्चकयोः manīṣāpañcakayoḥ
मनीषापञ्चकानाम् manīṣāpañcakānām
Locativo मनीषापञ्चके manīṣāpañcake
मनीषापञ्चकयोः manīṣāpañcakayoḥ
मनीषापञ्चकेषु manīṣāpañcakeṣu