| Singular | Dual | Plural |
Nominative |
मनुजनाथः
manujanāthaḥ
|
मनुजनाथौ
manujanāthau
|
मनुजनाथाः
manujanāthāḥ
|
Vocative |
मनुजनाथ
manujanātha
|
मनुजनाथौ
manujanāthau
|
मनुजनाथाः
manujanāthāḥ
|
Accusative |
मनुजनाथम्
manujanātham
|
मनुजनाथौ
manujanāthau
|
मनुजनाथान्
manujanāthān
|
Instrumental |
मनुजनाथेन
manujanāthena
|
मनुजनाथाभ्याम्
manujanāthābhyām
|
मनुजनाथैः
manujanāthaiḥ
|
Dative |
मनुजनाथाय
manujanāthāya
|
मनुजनाथाभ्याम्
manujanāthābhyām
|
मनुजनाथेभ्यः
manujanāthebhyaḥ
|
Ablative |
मनुजनाथात्
manujanāthāt
|
मनुजनाथाभ्याम्
manujanāthābhyām
|
मनुजनाथेभ्यः
manujanāthebhyaḥ
|
Genitive |
मनुजनाथस्य
manujanāthasya
|
मनुजनाथयोः
manujanāthayoḥ
|
मनुजनाथानाम्
manujanāthānām
|
Locative |
मनुजनाथे
manujanāthe
|
मनुजनाथयोः
manujanāthayoḥ
|
मनुजनाथेषु
manujanātheṣu
|