Sanskrit tools

Sanskrit declension


Declension of मनुजनाथ manujanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुजनाथः manujanāthaḥ
मनुजनाथौ manujanāthau
मनुजनाथाः manujanāthāḥ
Vocative मनुजनाथ manujanātha
मनुजनाथौ manujanāthau
मनुजनाथाः manujanāthāḥ
Accusative मनुजनाथम् manujanātham
मनुजनाथौ manujanāthau
मनुजनाथान् manujanāthān
Instrumental मनुजनाथेन manujanāthena
मनुजनाथाभ्याम् manujanāthābhyām
मनुजनाथैः manujanāthaiḥ
Dative मनुजनाथाय manujanāthāya
मनुजनाथाभ्याम् manujanāthābhyām
मनुजनाथेभ्यः manujanāthebhyaḥ
Ablative मनुजनाथात् manujanāthāt
मनुजनाथाभ्याम् manujanāthābhyām
मनुजनाथेभ्यः manujanāthebhyaḥ
Genitive मनुजनाथस्य manujanāthasya
मनुजनाथयोः manujanāthayoḥ
मनुजनाथानाम् manujanāthānām
Locative मनुजनाथे manujanāthe
मनुजनाथयोः manujanāthayoḥ
मनुजनाथेषु manujanātheṣu