| Singular | Dual | Plural |
Nominativo |
मनुजनाथः
manujanāthaḥ
|
मनुजनाथौ
manujanāthau
|
मनुजनाथाः
manujanāthāḥ
|
Vocativo |
मनुजनाथ
manujanātha
|
मनुजनाथौ
manujanāthau
|
मनुजनाथाः
manujanāthāḥ
|
Acusativo |
मनुजनाथम्
manujanātham
|
मनुजनाथौ
manujanāthau
|
मनुजनाथान्
manujanāthān
|
Instrumental |
मनुजनाथेन
manujanāthena
|
मनुजनाथाभ्याम्
manujanāthābhyām
|
मनुजनाथैः
manujanāthaiḥ
|
Dativo |
मनुजनाथाय
manujanāthāya
|
मनुजनाथाभ्याम्
manujanāthābhyām
|
मनुजनाथेभ्यः
manujanāthebhyaḥ
|
Ablativo |
मनुजनाथात्
manujanāthāt
|
मनुजनाथाभ्याम्
manujanāthābhyām
|
मनुजनाथेभ्यः
manujanāthebhyaḥ
|
Genitivo |
मनुजनाथस्य
manujanāthasya
|
मनुजनाथयोः
manujanāthayoḥ
|
मनुजनाथानाम्
manujanāthānām
|
Locativo |
मनुजनाथे
manujanāthe
|
मनुजनाथयोः
manujanāthayoḥ
|
मनुजनाथेषु
manujanātheṣu
|