Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मनुजनाथ manujanātha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनुजनाथः manujanāthaḥ
मनुजनाथौ manujanāthau
मनुजनाथाः manujanāthāḥ
Vocativo मनुजनाथ manujanātha
मनुजनाथौ manujanāthau
मनुजनाथाः manujanāthāḥ
Acusativo मनुजनाथम् manujanātham
मनुजनाथौ manujanāthau
मनुजनाथान् manujanāthān
Instrumental मनुजनाथेन manujanāthena
मनुजनाथाभ्याम् manujanāthābhyām
मनुजनाथैः manujanāthaiḥ
Dativo मनुजनाथाय manujanāthāya
मनुजनाथाभ्याम् manujanāthābhyām
मनुजनाथेभ्यः manujanāthebhyaḥ
Ablativo मनुजनाथात् manujanāthāt
मनुजनाथाभ्याम् manujanāthābhyām
मनुजनाथेभ्यः manujanāthebhyaḥ
Genitivo मनुजनाथस्य manujanāthasya
मनुजनाथयोः manujanāthayoḥ
मनुजनाथानाम् manujanāthānām
Locativo मनुजनाथे manujanāthe
मनुजनाथयोः manujanāthayoḥ
मनुजनाथेषु manujanātheṣu