Sanskrit tools

Sanskrit declension


Declension of मनोभिप्रायगा manobhiprāyagā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोभिप्रायगा manobhiprāyagā
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाः manobhiprāyagāḥ
Vocative मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाः manobhiprāyagāḥ
Accusative मनोभिप्रायगाम् manobhiprāyagām
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाः manobhiprāyagāḥ
Instrumental मनोभिप्रायगया manobhiprāyagayā
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगाभिः manobhiprāyagābhiḥ
Dative मनोभिप्रायगायै manobhiprāyagāyai
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगाभ्यः manobhiprāyagābhyaḥ
Ablative मनोभिप्रायगायाः manobhiprāyagāyāḥ
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगाभ्यः manobhiprāyagābhyaḥ
Genitive मनोभिप्रायगायाः manobhiprāyagāyāḥ
मनोभिप्रायगयोः manobhiprāyagayoḥ
मनोभिप्रायगाणाम् manobhiprāyagāṇām
Locative मनोभिप्रायगायाम् manobhiprāyagāyām
मनोभिप्रायगयोः manobhiprāyagayoḥ
मनोभिप्रायगासु manobhiprāyagāsu