| Singular | Dual | Plural |
Nominativo |
मनोभिप्रायगा
manobhiprāyagā
|
मनोभिप्रायगे
manobhiprāyage
|
मनोभिप्रायगाः
manobhiprāyagāḥ
|
Vocativo |
मनोभिप्रायगे
manobhiprāyage
|
मनोभिप्रायगे
manobhiprāyage
|
मनोभिप्रायगाः
manobhiprāyagāḥ
|
Acusativo |
मनोभिप्रायगाम्
manobhiprāyagām
|
मनोभिप्रायगे
manobhiprāyage
|
मनोभिप्रायगाः
manobhiprāyagāḥ
|
Instrumental |
मनोभिप्रायगया
manobhiprāyagayā
|
मनोभिप्रायगाभ्याम्
manobhiprāyagābhyām
|
मनोभिप्रायगाभिः
manobhiprāyagābhiḥ
|
Dativo |
मनोभिप्रायगायै
manobhiprāyagāyai
|
मनोभिप्रायगाभ्याम्
manobhiprāyagābhyām
|
मनोभिप्रायगाभ्यः
manobhiprāyagābhyaḥ
|
Ablativo |
मनोभिप्रायगायाः
manobhiprāyagāyāḥ
|
मनोभिप्रायगाभ्याम्
manobhiprāyagābhyām
|
मनोभिप्रायगाभ्यः
manobhiprāyagābhyaḥ
|
Genitivo |
मनोभिप्रायगायाः
manobhiprāyagāyāḥ
|
मनोभिप्रायगयोः
manobhiprāyagayoḥ
|
मनोभिप्रायगाणाम्
manobhiprāyagāṇām
|
Locativo |
मनोभिप्रायगायाम्
manobhiprāyagāyām
|
मनोभिप्रायगयोः
manobhiprāyagayoḥ
|
मनोभिप्रायगासु
manobhiprāyagāsu
|