Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मनोभिप्रायगा manobhiprāyagā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनोभिप्रायगा manobhiprāyagā
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाः manobhiprāyagāḥ
Vocativo मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाः manobhiprāyagāḥ
Acusativo मनोभिप्रायगाम् manobhiprāyagām
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाः manobhiprāyagāḥ
Instrumental मनोभिप्रायगया manobhiprāyagayā
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगाभिः manobhiprāyagābhiḥ
Dativo मनोभिप्रायगायै manobhiprāyagāyai
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगाभ्यः manobhiprāyagābhyaḥ
Ablativo मनोभिप्रायगायाः manobhiprāyagāyāḥ
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगाभ्यः manobhiprāyagābhyaḥ
Genitivo मनोभिप्रायगायाः manobhiprāyagāyāḥ
मनोभिप्रायगयोः manobhiprāyagayoḥ
मनोभिप्रायगाणाम् manobhiprāyagāṇām
Locativo मनोभिप्रायगायाम् manobhiprāyagāyām
मनोभिप्रायगयोः manobhiprāyagayoḥ
मनोभिप्रायगासु manobhiprāyagāsu