Sanskrit tools

Sanskrit declension


Declension of मनोहरवीरेश्वर manoharavīreśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोहरवीरेश्वरः manoharavīreśvaraḥ
मनोहरवीरेश्वरौ manoharavīreśvarau
मनोहरवीरेश्वराः manoharavīreśvarāḥ
Vocative मनोहरवीरेश्वर manoharavīreśvara
मनोहरवीरेश्वरौ manoharavīreśvarau
मनोहरवीरेश्वराः manoharavīreśvarāḥ
Accusative मनोहरवीरेश्वरम् manoharavīreśvaram
मनोहरवीरेश्वरौ manoharavīreśvarau
मनोहरवीरेश्वरान् manoharavīreśvarān
Instrumental मनोहरवीरेश्वरेण manoharavīreśvareṇa
मनोहरवीरेश्वराभ्याम् manoharavīreśvarābhyām
मनोहरवीरेश्वरैः manoharavīreśvaraiḥ
Dative मनोहरवीरेश्वराय manoharavīreśvarāya
मनोहरवीरेश्वराभ्याम् manoharavīreśvarābhyām
मनोहरवीरेश्वरेभ्यः manoharavīreśvarebhyaḥ
Ablative मनोहरवीरेश्वरात् manoharavīreśvarāt
मनोहरवीरेश्वराभ्याम् manoharavīreśvarābhyām
मनोहरवीरेश्वरेभ्यः manoharavīreśvarebhyaḥ
Genitive मनोहरवीरेश्वरस्य manoharavīreśvarasya
मनोहरवीरेश्वरयोः manoharavīreśvarayoḥ
मनोहरवीरेश्वराणाम् manoharavīreśvarāṇām
Locative मनोहरवीरेश्वरे manoharavīreśvare
मनोहरवीरेश्वरयोः manoharavīreśvarayoḥ
मनोहरवीरेश्वरेषु manoharavīreśvareṣu