Herramientas de sánscrito

Declinación del sánscrito


Declinación de मनोहरवीरेश्वर manoharavīreśvara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनोहरवीरेश्वरः manoharavīreśvaraḥ
मनोहरवीरेश्वरौ manoharavīreśvarau
मनोहरवीरेश्वराः manoharavīreśvarāḥ
Vocativo मनोहरवीरेश्वर manoharavīreśvara
मनोहरवीरेश्वरौ manoharavīreśvarau
मनोहरवीरेश्वराः manoharavīreśvarāḥ
Acusativo मनोहरवीरेश्वरम् manoharavīreśvaram
मनोहरवीरेश्वरौ manoharavīreśvarau
मनोहरवीरेश्वरान् manoharavīreśvarān
Instrumental मनोहरवीरेश्वरेण manoharavīreśvareṇa
मनोहरवीरेश्वराभ्याम् manoharavīreśvarābhyām
मनोहरवीरेश्वरैः manoharavīreśvaraiḥ
Dativo मनोहरवीरेश्वराय manoharavīreśvarāya
मनोहरवीरेश्वराभ्याम् manoharavīreśvarābhyām
मनोहरवीरेश्वरेभ्यः manoharavīreśvarebhyaḥ
Ablativo मनोहरवीरेश्वरात् manoharavīreśvarāt
मनोहरवीरेश्वराभ्याम् manoharavīreśvarābhyām
मनोहरवीरेश्वरेभ्यः manoharavīreśvarebhyaḥ
Genitivo मनोहरवीरेश्वरस्य manoharavīreśvarasya
मनोहरवीरेश्वरयोः manoharavīreśvarayoḥ
मनोहरवीरेश्वराणाम् manoharavīreśvarāṇām
Locativo मनोहरवीरेश्वरे manoharavīreśvare
मनोहरवीरेश्वरयोः manoharavīreśvarayoḥ
मनोहरवीरेश्वरेषु manoharavīreśvareṣu