| Singular | Dual | Plural |
Nominativo |
मनोहरवीरेश्वरः
manoharavīreśvaraḥ
|
मनोहरवीरेश्वरौ
manoharavīreśvarau
|
मनोहरवीरेश्वराः
manoharavīreśvarāḥ
|
Vocativo |
मनोहरवीरेश्वर
manoharavīreśvara
|
मनोहरवीरेश्वरौ
manoharavīreśvarau
|
मनोहरवीरेश्वराः
manoharavīreśvarāḥ
|
Acusativo |
मनोहरवीरेश्वरम्
manoharavīreśvaram
|
मनोहरवीरेश्वरौ
manoharavīreśvarau
|
मनोहरवीरेश्वरान्
manoharavīreśvarān
|
Instrumental |
मनोहरवीरेश्वरेण
manoharavīreśvareṇa
|
मनोहरवीरेश्वराभ्याम्
manoharavīreśvarābhyām
|
मनोहरवीरेश्वरैः
manoharavīreśvaraiḥ
|
Dativo |
मनोहरवीरेश्वराय
manoharavīreśvarāya
|
मनोहरवीरेश्वराभ्याम्
manoharavīreśvarābhyām
|
मनोहरवीरेश्वरेभ्यः
manoharavīreśvarebhyaḥ
|
Ablativo |
मनोहरवीरेश्वरात्
manoharavīreśvarāt
|
मनोहरवीरेश्वराभ्याम्
manoharavīreśvarābhyām
|
मनोहरवीरेश्वरेभ्यः
manoharavīreśvarebhyaḥ
|
Genitivo |
मनोहरवीरेश्वरस्य
manoharavīreśvarasya
|
मनोहरवीरेश्वरयोः
manoharavīreśvarayoḥ
|
मनोहरवीरेश्वराणाम्
manoharavīreśvarāṇām
|
Locativo |
मनोहरवीरेश्वरे
manoharavīreśvare
|
मनोहरवीरेश्वरयोः
manoharavīreśvarayoḥ
|
मनोहरवीरेश्वरेषु
manoharavīreśvareṣu
|