| Singular | Dual | Plural |
Nominative |
मन्तुमती
mantumatī
|
मन्तुमत्यौ
mantumatyau
|
मन्तुमत्यः
mantumatyaḥ
|
Vocative |
मन्तुमति
mantumati
|
मन्तुमत्यौ
mantumatyau
|
मन्तुमत्यः
mantumatyaḥ
|
Accusative |
मन्तुमतीम्
mantumatīm
|
मन्तुमत्यौ
mantumatyau
|
मन्तुमतीः
mantumatīḥ
|
Instrumental |
मन्तुमत्या
mantumatyā
|
मन्तुमतीभ्याम्
mantumatībhyām
|
मन्तुमतीभिः
mantumatībhiḥ
|
Dative |
मन्तुमत्यै
mantumatyai
|
मन्तुमतीभ्याम्
mantumatībhyām
|
मन्तुमतीभ्यः
mantumatībhyaḥ
|
Ablative |
मन्तुमत्याः
mantumatyāḥ
|
मन्तुमतीभ्याम्
mantumatībhyām
|
मन्तुमतीभ्यः
mantumatībhyaḥ
|
Genitive |
मन्तुमत्याः
mantumatyāḥ
|
मन्तुमत्योः
mantumatyoḥ
|
मन्तुमतीनाम्
mantumatīnām
|
Locative |
मन्तुमत्याम्
mantumatyām
|
मन्तुमत्योः
mantumatyoḥ
|
मन्तुमतीषु
mantumatīṣu
|