Sanskrit tools

Sanskrit declension


Declension of मन्तुमती mantumatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मन्तुमती mantumatī
मन्तुमत्यौ mantumatyau
मन्तुमत्यः mantumatyaḥ
Vocative मन्तुमति mantumati
मन्तुमत्यौ mantumatyau
मन्तुमत्यः mantumatyaḥ
Accusative मन्तुमतीम् mantumatīm
मन्तुमत्यौ mantumatyau
मन्तुमतीः mantumatīḥ
Instrumental मन्तुमत्या mantumatyā
मन्तुमतीभ्याम् mantumatībhyām
मन्तुमतीभिः mantumatībhiḥ
Dative मन्तुमत्यै mantumatyai
मन्तुमतीभ्याम् mantumatībhyām
मन्तुमतीभ्यः mantumatībhyaḥ
Ablative मन्तुमत्याः mantumatyāḥ
मन्तुमतीभ्याम् mantumatībhyām
मन्तुमतीभ्यः mantumatībhyaḥ
Genitive मन्तुमत्याः mantumatyāḥ
मन्तुमत्योः mantumatyoḥ
मन्तुमतीनाम् mantumatīnām
Locative मन्तुमत्याम् mantumatyām
मन्तुमत्योः mantumatyoḥ
मन्तुमतीषु mantumatīṣu