| Singular | Dual | Plural |
Nominativo |
मन्तुमती
mantumatī
|
मन्तुमत्यौ
mantumatyau
|
मन्तुमत्यः
mantumatyaḥ
|
Vocativo |
मन्तुमति
mantumati
|
मन्तुमत्यौ
mantumatyau
|
मन्तुमत्यः
mantumatyaḥ
|
Acusativo |
मन्तुमतीम्
mantumatīm
|
मन्तुमत्यौ
mantumatyau
|
मन्तुमतीः
mantumatīḥ
|
Instrumental |
मन्तुमत्या
mantumatyā
|
मन्तुमतीभ्याम्
mantumatībhyām
|
मन्तुमतीभिः
mantumatībhiḥ
|
Dativo |
मन्तुमत्यै
mantumatyai
|
मन्तुमतीभ्याम्
mantumatībhyām
|
मन्तुमतीभ्यः
mantumatībhyaḥ
|
Ablativo |
मन्तुमत्याः
mantumatyāḥ
|
मन्तुमतीभ्याम्
mantumatībhyām
|
मन्तुमतीभ्यः
mantumatībhyaḥ
|
Genitivo |
मन्तुमत्याः
mantumatyāḥ
|
मन्तुमत्योः
mantumatyoḥ
|
मन्तुमतीनाम्
mantumatīnām
|
Locativo |
मन्तुमत्याम्
mantumatyām
|
मन्तुमत्योः
mantumatyoḥ
|
मन्तुमतीषु
mantumatīṣu
|