Sanskrit tools

Sanskrit declension


Declension of मन्त्रभागवत mantrabhāgavata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रभागवतम् mantrabhāgavatam
मन्त्रभागवते mantrabhāgavate
मन्त्रभागवतानि mantrabhāgavatāni
Vocative मन्त्रभागवत mantrabhāgavata
मन्त्रभागवते mantrabhāgavate
मन्त्रभागवतानि mantrabhāgavatāni
Accusative मन्त्रभागवतम् mantrabhāgavatam
मन्त्रभागवते mantrabhāgavate
मन्त्रभागवतानि mantrabhāgavatāni
Instrumental मन्त्रभागवतेन mantrabhāgavatena
मन्त्रभागवताभ्याम् mantrabhāgavatābhyām
मन्त्रभागवतैः mantrabhāgavataiḥ
Dative मन्त्रभागवताय mantrabhāgavatāya
मन्त्रभागवताभ्याम् mantrabhāgavatābhyām
मन्त्रभागवतेभ्यः mantrabhāgavatebhyaḥ
Ablative मन्त्रभागवतात् mantrabhāgavatāt
मन्त्रभागवताभ्याम् mantrabhāgavatābhyām
मन्त्रभागवतेभ्यः mantrabhāgavatebhyaḥ
Genitive मन्त्रभागवतस्य mantrabhāgavatasya
मन्त्रभागवतयोः mantrabhāgavatayoḥ
मन्त्रभागवतानाम् mantrabhāgavatānām
Locative मन्त्रभागवते mantrabhāgavate
मन्त्रभागवतयोः mantrabhāgavatayoḥ
मन्त्रभागवतेषु mantrabhāgavateṣu