| Singular | Dual | Plural |
Nominative |
मन्त्रभागवतम्
mantrabhāgavatam
|
मन्त्रभागवते
mantrabhāgavate
|
मन्त्रभागवतानि
mantrabhāgavatāni
|
Vocative |
मन्त्रभागवत
mantrabhāgavata
|
मन्त्रभागवते
mantrabhāgavate
|
मन्त्रभागवतानि
mantrabhāgavatāni
|
Accusative |
मन्त्रभागवतम्
mantrabhāgavatam
|
मन्त्रभागवते
mantrabhāgavate
|
मन्त्रभागवतानि
mantrabhāgavatāni
|
Instrumental |
मन्त्रभागवतेन
mantrabhāgavatena
|
मन्त्रभागवताभ्याम्
mantrabhāgavatābhyām
|
मन्त्रभागवतैः
mantrabhāgavataiḥ
|
Dative |
मन्त्रभागवताय
mantrabhāgavatāya
|
मन्त्रभागवताभ्याम्
mantrabhāgavatābhyām
|
मन्त्रभागवतेभ्यः
mantrabhāgavatebhyaḥ
|
Ablative |
मन्त्रभागवतात्
mantrabhāgavatāt
|
मन्त्रभागवताभ्याम्
mantrabhāgavatābhyām
|
मन्त्रभागवतेभ्यः
mantrabhāgavatebhyaḥ
|
Genitive |
मन्त्रभागवतस्य
mantrabhāgavatasya
|
मन्त्रभागवतयोः
mantrabhāgavatayoḥ
|
मन्त्रभागवतानाम्
mantrabhāgavatānām
|
Locative |
मन्त्रभागवते
mantrabhāgavate
|
मन्त्रभागवतयोः
mantrabhāgavatayoḥ
|
मन्त्रभागवतेषु
mantrabhāgavateṣu
|