| Singular | Dual | Plural |
Nominativo |
मन्त्रभागवतम्
mantrabhāgavatam
|
मन्त्रभागवते
mantrabhāgavate
|
मन्त्रभागवतानि
mantrabhāgavatāni
|
Vocativo |
मन्त्रभागवत
mantrabhāgavata
|
मन्त्रभागवते
mantrabhāgavate
|
मन्त्रभागवतानि
mantrabhāgavatāni
|
Acusativo |
मन्त्रभागवतम्
mantrabhāgavatam
|
मन्त्रभागवते
mantrabhāgavate
|
मन्त्रभागवतानि
mantrabhāgavatāni
|
Instrumental |
मन्त्रभागवतेन
mantrabhāgavatena
|
मन्त्रभागवताभ्याम्
mantrabhāgavatābhyām
|
मन्त्रभागवतैः
mantrabhāgavataiḥ
|
Dativo |
मन्त्रभागवताय
mantrabhāgavatāya
|
मन्त्रभागवताभ्याम्
mantrabhāgavatābhyām
|
मन्त्रभागवतेभ्यः
mantrabhāgavatebhyaḥ
|
Ablativo |
मन्त्रभागवतात्
mantrabhāgavatāt
|
मन्त्रभागवताभ्याम्
mantrabhāgavatābhyām
|
मन्त्रभागवतेभ्यः
mantrabhāgavatebhyaḥ
|
Genitivo |
मन्त्रभागवतस्य
mantrabhāgavatasya
|
मन्त्रभागवतयोः
mantrabhāgavatayoḥ
|
मन्त्रभागवतानाम्
mantrabhāgavatānām
|
Locativo |
मन्त्रभागवते
mantrabhāgavate
|
मन्त्रभागवतयोः
mantrabhāgavatayoḥ
|
मन्त्रभागवतेषु
mantrabhāgavateṣu
|