Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रभागवत mantrabhāgavata, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रभागवतम् mantrabhāgavatam
मन्त्रभागवते mantrabhāgavate
मन्त्रभागवतानि mantrabhāgavatāni
Vocativo मन्त्रभागवत mantrabhāgavata
मन्त्रभागवते mantrabhāgavate
मन्त्रभागवतानि mantrabhāgavatāni
Acusativo मन्त्रभागवतम् mantrabhāgavatam
मन्त्रभागवते mantrabhāgavate
मन्त्रभागवतानि mantrabhāgavatāni
Instrumental मन्त्रभागवतेन mantrabhāgavatena
मन्त्रभागवताभ्याम् mantrabhāgavatābhyām
मन्त्रभागवतैः mantrabhāgavataiḥ
Dativo मन्त्रभागवताय mantrabhāgavatāya
मन्त्रभागवताभ्याम् mantrabhāgavatābhyām
मन्त्रभागवतेभ्यः mantrabhāgavatebhyaḥ
Ablativo मन्त्रभागवतात् mantrabhāgavatāt
मन्त्रभागवताभ्याम् mantrabhāgavatābhyām
मन्त्रभागवतेभ्यः mantrabhāgavatebhyaḥ
Genitivo मन्त्रभागवतस्य mantrabhāgavatasya
मन्त्रभागवतयोः mantrabhāgavatayoḥ
मन्त्रभागवतानाम् mantrabhāgavatānām
Locativo मन्त्रभागवते mantrabhāgavate
मन्त्रभागवतयोः mantrabhāgavatayoḥ
मन्त्रभागवतेषु mantrabhāgavateṣu