| Singular | Dual | Plural |
Nominative |
मन्त्रभूषणम्
mantrabhūṣaṇam
|
मन्त्रभूषणे
mantrabhūṣaṇe
|
मन्त्रभूषणानि
mantrabhūṣaṇāni
|
Vocative |
मन्त्रभूषण
mantrabhūṣaṇa
|
मन्त्रभूषणे
mantrabhūṣaṇe
|
मन्त्रभूषणानि
mantrabhūṣaṇāni
|
Accusative |
मन्त्रभूषणम्
mantrabhūṣaṇam
|
मन्त्रभूषणे
mantrabhūṣaṇe
|
मन्त्रभूषणानि
mantrabhūṣaṇāni
|
Instrumental |
मन्त्रभूषणेन
mantrabhūṣaṇena
|
मन्त्रभूषणाभ्याम्
mantrabhūṣaṇābhyām
|
मन्त्रभूषणैः
mantrabhūṣaṇaiḥ
|
Dative |
मन्त्रभूषणाय
mantrabhūṣaṇāya
|
मन्त्रभूषणाभ्याम्
mantrabhūṣaṇābhyām
|
मन्त्रभूषणेभ्यः
mantrabhūṣaṇebhyaḥ
|
Ablative |
मन्त्रभूषणात्
mantrabhūṣaṇāt
|
मन्त्रभूषणाभ्याम्
mantrabhūṣaṇābhyām
|
मन्त्रभूषणेभ्यः
mantrabhūṣaṇebhyaḥ
|
Genitive |
मन्त्रभूषणस्य
mantrabhūṣaṇasya
|
मन्त्रभूषणयोः
mantrabhūṣaṇayoḥ
|
मन्त्रभूषणानाम्
mantrabhūṣaṇānām
|
Locative |
मन्त्रभूषणे
mantrabhūṣaṇe
|
मन्त्रभूषणयोः
mantrabhūṣaṇayoḥ
|
मन्त्रभूषणेषु
mantrabhūṣaṇeṣu
|