Sanskrit tools

Sanskrit declension


Declension of मन्त्रभूषण mantrabhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रभूषणम् mantrabhūṣaṇam
मन्त्रभूषणे mantrabhūṣaṇe
मन्त्रभूषणानि mantrabhūṣaṇāni
Vocative मन्त्रभूषण mantrabhūṣaṇa
मन्त्रभूषणे mantrabhūṣaṇe
मन्त्रभूषणानि mantrabhūṣaṇāni
Accusative मन्त्रभूषणम् mantrabhūṣaṇam
मन्त्रभूषणे mantrabhūṣaṇe
मन्त्रभूषणानि mantrabhūṣaṇāni
Instrumental मन्त्रभूषणेन mantrabhūṣaṇena
मन्त्रभूषणाभ्याम् mantrabhūṣaṇābhyām
मन्त्रभूषणैः mantrabhūṣaṇaiḥ
Dative मन्त्रभूषणाय mantrabhūṣaṇāya
मन्त्रभूषणाभ्याम् mantrabhūṣaṇābhyām
मन्त्रभूषणेभ्यः mantrabhūṣaṇebhyaḥ
Ablative मन्त्रभूषणात् mantrabhūṣaṇāt
मन्त्रभूषणाभ्याम् mantrabhūṣaṇābhyām
मन्त्रभूषणेभ्यः mantrabhūṣaṇebhyaḥ
Genitive मन्त्रभूषणस्य mantrabhūṣaṇasya
मन्त्रभूषणयोः mantrabhūṣaṇayoḥ
मन्त्रभूषणानाम् mantrabhūṣaṇānām
Locative मन्त्रभूषणे mantrabhūṣaṇe
मन्त्रभूषणयोः mantrabhūṣaṇayoḥ
मन्त्रभूषणेषु mantrabhūṣaṇeṣu