Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रभूषण mantrabhūṣaṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रभूषणम् mantrabhūṣaṇam
मन्त्रभूषणे mantrabhūṣaṇe
मन्त्रभूषणानि mantrabhūṣaṇāni
Vocativo मन्त्रभूषण mantrabhūṣaṇa
मन्त्रभूषणे mantrabhūṣaṇe
मन्त्रभूषणानि mantrabhūṣaṇāni
Acusativo मन्त्रभूषणम् mantrabhūṣaṇam
मन्त्रभूषणे mantrabhūṣaṇe
मन्त्रभूषणानि mantrabhūṣaṇāni
Instrumental मन्त्रभूषणेन mantrabhūṣaṇena
मन्त्रभूषणाभ्याम् mantrabhūṣaṇābhyām
मन्त्रभूषणैः mantrabhūṣaṇaiḥ
Dativo मन्त्रभूषणाय mantrabhūṣaṇāya
मन्त्रभूषणाभ्याम् mantrabhūṣaṇābhyām
मन्त्रभूषणेभ्यः mantrabhūṣaṇebhyaḥ
Ablativo मन्त्रभूषणात् mantrabhūṣaṇāt
मन्त्रभूषणाभ्याम् mantrabhūṣaṇābhyām
मन्त्रभूषणेभ्यः mantrabhūṣaṇebhyaḥ
Genitivo मन्त्रभूषणस्य mantrabhūṣaṇasya
मन्त्रभूषणयोः mantrabhūṣaṇayoḥ
मन्त्रभूषणानाम् mantrabhūṣaṇānām
Locativo मन्त्रभूषणे mantrabhūṣaṇe
मन्त्रभूषणयोः mantrabhūṣaṇayoḥ
मन्त्रभूषणेषु mantrabhūṣaṇeṣu