| Singular | Dual | Plural |
Nominativo |
मन्त्रभूषणम्
mantrabhūṣaṇam
|
मन्त्रभूषणे
mantrabhūṣaṇe
|
मन्त्रभूषणानि
mantrabhūṣaṇāni
|
Vocativo |
मन्त्रभूषण
mantrabhūṣaṇa
|
मन्त्रभूषणे
mantrabhūṣaṇe
|
मन्त्रभूषणानि
mantrabhūṣaṇāni
|
Acusativo |
मन्त्रभूषणम्
mantrabhūṣaṇam
|
मन्त्रभूषणे
mantrabhūṣaṇe
|
मन्त्रभूषणानि
mantrabhūṣaṇāni
|
Instrumental |
मन्त्रभूषणेन
mantrabhūṣaṇena
|
मन्त्रभूषणाभ्याम्
mantrabhūṣaṇābhyām
|
मन्त्रभूषणैः
mantrabhūṣaṇaiḥ
|
Dativo |
मन्त्रभूषणाय
mantrabhūṣaṇāya
|
मन्त्रभूषणाभ्याम्
mantrabhūṣaṇābhyām
|
मन्त्रभूषणेभ्यः
mantrabhūṣaṇebhyaḥ
|
Ablativo |
मन्त्रभूषणात्
mantrabhūṣaṇāt
|
मन्त्रभूषणाभ्याम्
mantrabhūṣaṇābhyām
|
मन्त्रभूषणेभ्यः
mantrabhūṣaṇebhyaḥ
|
Genitivo |
मन्त्रभूषणस्य
mantrabhūṣaṇasya
|
मन्त्रभूषणयोः
mantrabhūṣaṇayoḥ
|
मन्त्रभूषणानाम्
mantrabhūṣaṇānām
|
Locativo |
मन्त्रभूषणे
mantrabhūṣaṇe
|
मन्त्रभूषणयोः
mantrabhūṣaṇayoḥ
|
मन्त्रभूषणेषु
mantrabhūṣaṇeṣu
|