Sanskrit tools

Sanskrit declension


Declension of मन्त्रराजविधि mantrarājavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रराजविधिः mantrarājavidhiḥ
मन्त्रराजविधी mantrarājavidhī
मन्त्रराजविधयः mantrarājavidhayaḥ
Vocative मन्त्रराजविधे mantrarājavidhe
मन्त्रराजविधी mantrarājavidhī
मन्त्रराजविधयः mantrarājavidhayaḥ
Accusative मन्त्रराजविधिम् mantrarājavidhim
मन्त्रराजविधी mantrarājavidhī
मन्त्रराजविधीन् mantrarājavidhīn
Instrumental मन्त्रराजविधिना mantrarājavidhinā
मन्त्रराजविधिभ्याम् mantrarājavidhibhyām
मन्त्रराजविधिभिः mantrarājavidhibhiḥ
Dative मन्त्रराजविधये mantrarājavidhaye
मन्त्रराजविधिभ्याम् mantrarājavidhibhyām
मन्त्रराजविधिभ्यः mantrarājavidhibhyaḥ
Ablative मन्त्रराजविधेः mantrarājavidheḥ
मन्त्रराजविधिभ्याम् mantrarājavidhibhyām
मन्त्रराजविधिभ्यः mantrarājavidhibhyaḥ
Genitive मन्त्रराजविधेः mantrarājavidheḥ
मन्त्रराजविध्योः mantrarājavidhyoḥ
मन्त्रराजविधीनाम् mantrarājavidhīnām
Locative मन्त्रराजविधौ mantrarājavidhau
मन्त्रराजविध्योः mantrarājavidhyoḥ
मन्त्रराजविधिषु mantrarājavidhiṣu