| Singular | Dual | Plural |
Nominativo |
मन्त्रराजविधिः
mantrarājavidhiḥ
|
मन्त्रराजविधी
mantrarājavidhī
|
मन्त्रराजविधयः
mantrarājavidhayaḥ
|
Vocativo |
मन्त्रराजविधे
mantrarājavidhe
|
मन्त्रराजविधी
mantrarājavidhī
|
मन्त्रराजविधयः
mantrarājavidhayaḥ
|
Acusativo |
मन्त्रराजविधिम्
mantrarājavidhim
|
मन्त्रराजविधी
mantrarājavidhī
|
मन्त्रराजविधीन्
mantrarājavidhīn
|
Instrumental |
मन्त्रराजविधिना
mantrarājavidhinā
|
मन्त्रराजविधिभ्याम्
mantrarājavidhibhyām
|
मन्त्रराजविधिभिः
mantrarājavidhibhiḥ
|
Dativo |
मन्त्रराजविधये
mantrarājavidhaye
|
मन्त्रराजविधिभ्याम्
mantrarājavidhibhyām
|
मन्त्रराजविधिभ्यः
mantrarājavidhibhyaḥ
|
Ablativo |
मन्त्रराजविधेः
mantrarājavidheḥ
|
मन्त्रराजविधिभ्याम्
mantrarājavidhibhyām
|
मन्त्रराजविधिभ्यः
mantrarājavidhibhyaḥ
|
Genitivo |
मन्त्रराजविधेः
mantrarājavidheḥ
|
मन्त्रराजविध्योः
mantrarājavidhyoḥ
|
मन्त्रराजविधीनाम्
mantrarājavidhīnām
|
Locativo |
मन्त्रराजविधौ
mantrarājavidhau
|
मन्त्रराजविध्योः
mantrarājavidhyoḥ
|
मन्त्रराजविधिषु
mantrarājavidhiṣu
|