Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रराजविधि mantrarājavidhi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रराजविधिः mantrarājavidhiḥ
मन्त्रराजविधी mantrarājavidhī
मन्त्रराजविधयः mantrarājavidhayaḥ
Vocativo मन्त्रराजविधे mantrarājavidhe
मन्त्रराजविधी mantrarājavidhī
मन्त्रराजविधयः mantrarājavidhayaḥ
Acusativo मन्त्रराजविधिम् mantrarājavidhim
मन्त्रराजविधी mantrarājavidhī
मन्त्रराजविधीन् mantrarājavidhīn
Instrumental मन्त्रराजविधिना mantrarājavidhinā
मन्त्रराजविधिभ्याम् mantrarājavidhibhyām
मन्त्रराजविधिभिः mantrarājavidhibhiḥ
Dativo मन्त्रराजविधये mantrarājavidhaye
मन्त्रराजविधिभ्याम् mantrarājavidhibhyām
मन्त्रराजविधिभ्यः mantrarājavidhibhyaḥ
Ablativo मन्त्रराजविधेः mantrarājavidheḥ
मन्त्रराजविधिभ्याम् mantrarājavidhibhyām
मन्त्रराजविधिभ्यः mantrarājavidhibhyaḥ
Genitivo मन्त्रराजविधेः mantrarājavidheḥ
मन्त्रराजविध्योः mantrarājavidhyoḥ
मन्त्रराजविधीनाम् mantrarājavidhīnām
Locativo मन्त्रराजविधौ mantrarājavidhau
मन्त्रराजविध्योः mantrarājavidhyoḥ
मन्त्रराजविधिषु mantrarājavidhiṣu