| Singular | Dual | Plural |
Nominative |
मन्त्रानुक्रमणिका
mantrānukramaṇikā
|
मन्त्रानुक्रमणिके
mantrānukramaṇike
|
मन्त्रानुक्रमणिकाः
mantrānukramaṇikāḥ
|
Vocative |
मन्त्रानुक्रमणिके
mantrānukramaṇike
|
मन्त्रानुक्रमणिके
mantrānukramaṇike
|
मन्त्रानुक्रमणिकाः
mantrānukramaṇikāḥ
|
Accusative |
मन्त्रानुक्रमणिकाम्
mantrānukramaṇikām
|
मन्त्रानुक्रमणिके
mantrānukramaṇike
|
मन्त्रानुक्रमणिकाः
mantrānukramaṇikāḥ
|
Instrumental |
मन्त्रानुक्रमणिकया
mantrānukramaṇikayā
|
मन्त्रानुक्रमणिकाभ्याम्
mantrānukramaṇikābhyām
|
मन्त्रानुक्रमणिकाभिः
mantrānukramaṇikābhiḥ
|
Dative |
मन्त्रानुक्रमणिकायै
mantrānukramaṇikāyai
|
मन्त्रानुक्रमणिकाभ्याम्
mantrānukramaṇikābhyām
|
मन्त्रानुक्रमणिकाभ्यः
mantrānukramaṇikābhyaḥ
|
Ablative |
मन्त्रानुक्रमणिकायाः
mantrānukramaṇikāyāḥ
|
मन्त्रानुक्रमणिकाभ्याम्
mantrānukramaṇikābhyām
|
मन्त्रानुक्रमणिकाभ्यः
mantrānukramaṇikābhyaḥ
|
Genitive |
मन्त्रानुक्रमणिकायाः
mantrānukramaṇikāyāḥ
|
मन्त्रानुक्रमणिकयोः
mantrānukramaṇikayoḥ
|
मन्त्रानुक्रमणिकानाम्
mantrānukramaṇikānām
|
Locative |
मन्त्रानुक्रमणिकायाम्
mantrānukramaṇikāyām
|
मन्त्रानुक्रमणिकयोः
mantrānukramaṇikayoḥ
|
मन्त्रानुक्रमणिकासु
mantrānukramaṇikāsu
|