Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रानुक्रमणिका mantrānukramaṇikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रानुक्रमणिका mantrānukramaṇikā
मन्त्रानुक्रमणिके mantrānukramaṇike
मन्त्रानुक्रमणिकाः mantrānukramaṇikāḥ
Vocativo मन्त्रानुक्रमणिके mantrānukramaṇike
मन्त्रानुक्रमणिके mantrānukramaṇike
मन्त्रानुक्रमणिकाः mantrānukramaṇikāḥ
Acusativo मन्त्रानुक्रमणिकाम् mantrānukramaṇikām
मन्त्रानुक्रमणिके mantrānukramaṇike
मन्त्रानुक्रमणिकाः mantrānukramaṇikāḥ
Instrumental मन्त्रानुक्रमणिकया mantrānukramaṇikayā
मन्त्रानुक्रमणिकाभ्याम् mantrānukramaṇikābhyām
मन्त्रानुक्रमणिकाभिः mantrānukramaṇikābhiḥ
Dativo मन्त्रानुक्रमणिकायै mantrānukramaṇikāyai
मन्त्रानुक्रमणिकाभ्याम् mantrānukramaṇikābhyām
मन्त्रानुक्रमणिकाभ्यः mantrānukramaṇikābhyaḥ
Ablativo मन्त्रानुक्रमणिकायाः mantrānukramaṇikāyāḥ
मन्त्रानुक्रमणिकाभ्याम् mantrānukramaṇikābhyām
मन्त्रानुक्रमणिकाभ्यः mantrānukramaṇikābhyaḥ
Genitivo मन्त्रानुक्रमणिकायाः mantrānukramaṇikāyāḥ
मन्त्रानुक्रमणिकयोः mantrānukramaṇikayoḥ
मन्त्रानुक्रमणिकानाम् mantrānukramaṇikānām
Locativo मन्त्रानुक्रमणिकायाम् mantrānukramaṇikāyām
मन्त्रानुक्रमणिकयोः mantrānukramaṇikayoḥ
मन्त्रानुक्रमणिकासु mantrānukramaṇikāsu