| Singular | Dual | Plural |
Nominativo |
मन्त्रानुक्रमणिका
mantrānukramaṇikā
|
मन्त्रानुक्रमणिके
mantrānukramaṇike
|
मन्त्रानुक्रमणिकाः
mantrānukramaṇikāḥ
|
Vocativo |
मन्त्रानुक्रमणिके
mantrānukramaṇike
|
मन्त्रानुक्रमणिके
mantrānukramaṇike
|
मन्त्रानुक्रमणिकाः
mantrānukramaṇikāḥ
|
Acusativo |
मन्त्रानुक्रमणिकाम्
mantrānukramaṇikām
|
मन्त्रानुक्रमणिके
mantrānukramaṇike
|
मन्त्रानुक्रमणिकाः
mantrānukramaṇikāḥ
|
Instrumental |
मन्त्रानुक्रमणिकया
mantrānukramaṇikayā
|
मन्त्रानुक्रमणिकाभ्याम्
mantrānukramaṇikābhyām
|
मन्त्रानुक्रमणिकाभिः
mantrānukramaṇikābhiḥ
|
Dativo |
मन्त्रानुक्रमणिकायै
mantrānukramaṇikāyai
|
मन्त्रानुक्रमणिकाभ्याम्
mantrānukramaṇikābhyām
|
मन्त्रानुक्रमणिकाभ्यः
mantrānukramaṇikābhyaḥ
|
Ablativo |
मन्त्रानुक्रमणिकायाः
mantrānukramaṇikāyāḥ
|
मन्त्रानुक्रमणिकाभ्याम्
mantrānukramaṇikābhyām
|
मन्त्रानुक्रमणिकाभ्यः
mantrānukramaṇikābhyaḥ
|
Genitivo |
मन्त्रानुक्रमणिकायाः
mantrānukramaṇikāyāḥ
|
मन्त्रानुक्रमणिकयोः
mantrānukramaṇikayoḥ
|
मन्त्रानुक्रमणिकानाम्
mantrānukramaṇikānām
|
Locativo |
मन्त्रानुक्रमणिकायाम्
mantrānukramaṇikāyām
|
मन्त्रानुक्रमणिकयोः
mantrānukramaṇikayoḥ
|
मन्त्रानुक्रमणिकासु
mantrānukramaṇikāsu
|