Sanskrit tools

Sanskrit declension


Declension of मन्त्रानुष्ठान mantrānuṣṭhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रानुष्ठानम् mantrānuṣṭhānam
मन्त्रानुष्ठाने mantrānuṣṭhāne
मन्त्रानुष्ठानानि mantrānuṣṭhānāni
Vocative मन्त्रानुष्ठान mantrānuṣṭhāna
मन्त्रानुष्ठाने mantrānuṣṭhāne
मन्त्रानुष्ठानानि mantrānuṣṭhānāni
Accusative मन्त्रानुष्ठानम् mantrānuṣṭhānam
मन्त्रानुष्ठाने mantrānuṣṭhāne
मन्त्रानुष्ठानानि mantrānuṣṭhānāni
Instrumental मन्त्रानुष्ठानेन mantrānuṣṭhānena
मन्त्रानुष्ठानाभ्याम् mantrānuṣṭhānābhyām
मन्त्रानुष्ठानैः mantrānuṣṭhānaiḥ
Dative मन्त्रानुष्ठानाय mantrānuṣṭhānāya
मन्त्रानुष्ठानाभ्याम् mantrānuṣṭhānābhyām
मन्त्रानुष्ठानेभ्यः mantrānuṣṭhānebhyaḥ
Ablative मन्त्रानुष्ठानात् mantrānuṣṭhānāt
मन्त्रानुष्ठानाभ्याम् mantrānuṣṭhānābhyām
मन्त्रानुष्ठानेभ्यः mantrānuṣṭhānebhyaḥ
Genitive मन्त्रानुष्ठानस्य mantrānuṣṭhānasya
मन्त्रानुष्ठानयोः mantrānuṣṭhānayoḥ
मन्त्रानुष्ठानानाम् mantrānuṣṭhānānām
Locative मन्त्रानुष्ठाने mantrānuṣṭhāne
मन्त्रानुष्ठानयोः mantrānuṣṭhānayoḥ
मन्त्रानुष्ठानेषु mantrānuṣṭhāneṣu