| Singular | Dual | Plural |
Nominativo |
मन्त्रानुष्ठानम्
mantrānuṣṭhānam
|
मन्त्रानुष्ठाने
mantrānuṣṭhāne
|
मन्त्रानुष्ठानानि
mantrānuṣṭhānāni
|
Vocativo |
मन्त्रानुष्ठान
mantrānuṣṭhāna
|
मन्त्रानुष्ठाने
mantrānuṣṭhāne
|
मन्त्रानुष्ठानानि
mantrānuṣṭhānāni
|
Acusativo |
मन्त्रानुष्ठानम्
mantrānuṣṭhānam
|
मन्त्रानुष्ठाने
mantrānuṣṭhāne
|
मन्त्रानुष्ठानानि
mantrānuṣṭhānāni
|
Instrumental |
मन्त्रानुष्ठानेन
mantrānuṣṭhānena
|
मन्त्रानुष्ठानाभ्याम्
mantrānuṣṭhānābhyām
|
मन्त्रानुष्ठानैः
mantrānuṣṭhānaiḥ
|
Dativo |
मन्त्रानुष्ठानाय
mantrānuṣṭhānāya
|
मन्त्रानुष्ठानाभ्याम्
mantrānuṣṭhānābhyām
|
मन्त्रानुष्ठानेभ्यः
mantrānuṣṭhānebhyaḥ
|
Ablativo |
मन्त्रानुष्ठानात्
mantrānuṣṭhānāt
|
मन्त्रानुष्ठानाभ्याम्
mantrānuṣṭhānābhyām
|
मन्त्रानुष्ठानेभ्यः
mantrānuṣṭhānebhyaḥ
|
Genitivo |
मन्त्रानुष्ठानस्य
mantrānuṣṭhānasya
|
मन्त्रानुष्ठानयोः
mantrānuṣṭhānayoḥ
|
मन्त्रानुष्ठानानाम्
mantrānuṣṭhānānām
|
Locativo |
मन्त्रानुष्ठाने
mantrānuṣṭhāne
|
मन्त्रानुष्ठानयोः
mantrānuṣṭhānayoḥ
|
मन्त्रानुष्ठानेषु
mantrānuṣṭhāneṣu
|