Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रानुष्ठान mantrānuṣṭhāna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रानुष्ठानम् mantrānuṣṭhānam
मन्त्रानुष्ठाने mantrānuṣṭhāne
मन्त्रानुष्ठानानि mantrānuṣṭhānāni
Vocativo मन्त्रानुष्ठान mantrānuṣṭhāna
मन्त्रानुष्ठाने mantrānuṣṭhāne
मन्त्रानुष्ठानानि mantrānuṣṭhānāni
Acusativo मन्त्रानुष्ठानम् mantrānuṣṭhānam
मन्त्रानुष्ठाने mantrānuṣṭhāne
मन्त्रानुष्ठानानि mantrānuṣṭhānāni
Instrumental मन्त्रानुष्ठानेन mantrānuṣṭhānena
मन्त्रानुष्ठानाभ्याम् mantrānuṣṭhānābhyām
मन्त्रानुष्ठानैः mantrānuṣṭhānaiḥ
Dativo मन्त्रानुष्ठानाय mantrānuṣṭhānāya
मन्त्रानुष्ठानाभ्याम् mantrānuṣṭhānābhyām
मन्त्रानुष्ठानेभ्यः mantrānuṣṭhānebhyaḥ
Ablativo मन्त्रानुष्ठानात् mantrānuṣṭhānāt
मन्त्रानुष्ठानाभ्याम् mantrānuṣṭhānābhyām
मन्त्रानुष्ठानेभ्यः mantrānuṣṭhānebhyaḥ
Genitivo मन्त्रानुष्ठानस्य mantrānuṣṭhānasya
मन्त्रानुष्ठानयोः mantrānuṣṭhānayoḥ
मन्त्रानुष्ठानानाम् mantrānuṣṭhānānām
Locativo मन्त्रानुष्ठाने mantrānuṣṭhāne
मन्त्रानुष्ठानयोः mantrānuṣṭhānayoḥ
मन्त्रानुष्ठानेषु mantrānuṣṭhāneṣu