Sanskrit tools

Sanskrit declension


Declension of मन्त्रार्थाभाष्य mantrārthābhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रार्थाभाष्यम् mantrārthābhāṣyam
मन्त्रार्थाभाष्ये mantrārthābhāṣye
मन्त्रार्थाभाष्याणि mantrārthābhāṣyāṇi
Vocative मन्त्रार्थाभाष्य mantrārthābhāṣya
मन्त्रार्थाभाष्ये mantrārthābhāṣye
मन्त्रार्थाभाष्याणि mantrārthābhāṣyāṇi
Accusative मन्त्रार्थाभाष्यम् mantrārthābhāṣyam
मन्त्रार्थाभाष्ये mantrārthābhāṣye
मन्त्रार्थाभाष्याणि mantrārthābhāṣyāṇi
Instrumental मन्त्रार्थाभाष्येण mantrārthābhāṣyeṇa
मन्त्रार्थाभाष्याभ्याम् mantrārthābhāṣyābhyām
मन्त्रार्थाभाष्यैः mantrārthābhāṣyaiḥ
Dative मन्त्रार्थाभाष्याय mantrārthābhāṣyāya
मन्त्रार्थाभाष्याभ्याम् mantrārthābhāṣyābhyām
मन्त्रार्थाभाष्येभ्यः mantrārthābhāṣyebhyaḥ
Ablative मन्त्रार्थाभाष्यात् mantrārthābhāṣyāt
मन्त्रार्थाभाष्याभ्याम् mantrārthābhāṣyābhyām
मन्त्रार्थाभाष्येभ्यः mantrārthābhāṣyebhyaḥ
Genitive मन्त्रार्थाभाष्यस्य mantrārthābhāṣyasya
मन्त्रार्थाभाष्ययोः mantrārthābhāṣyayoḥ
मन्त्रार्थाभाष्याणाम् mantrārthābhāṣyāṇām
Locative मन्त्रार्थाभाष्ये mantrārthābhāṣye
मन्त्रार्थाभाष्ययोः mantrārthābhāṣyayoḥ
मन्त्रार्थाभाष्येषु mantrārthābhāṣyeṣu