| Singular | Dual | Plural |
Nominativo |
मन्त्रार्थाभाष्यम्
mantrārthābhāṣyam
|
मन्त्रार्थाभाष्ये
mantrārthābhāṣye
|
मन्त्रार्थाभाष्याणि
mantrārthābhāṣyāṇi
|
Vocativo |
मन्त्रार्थाभाष्य
mantrārthābhāṣya
|
मन्त्रार्थाभाष्ये
mantrārthābhāṣye
|
मन्त्रार्थाभाष्याणि
mantrārthābhāṣyāṇi
|
Acusativo |
मन्त्रार्थाभाष्यम्
mantrārthābhāṣyam
|
मन्त्रार्थाभाष्ये
mantrārthābhāṣye
|
मन्त्रार्थाभाष्याणि
mantrārthābhāṣyāṇi
|
Instrumental |
मन्त्रार्थाभाष्येण
mantrārthābhāṣyeṇa
|
मन्त्रार्थाभाष्याभ्याम्
mantrārthābhāṣyābhyām
|
मन्त्रार्थाभाष्यैः
mantrārthābhāṣyaiḥ
|
Dativo |
मन्त्रार्थाभाष्याय
mantrārthābhāṣyāya
|
मन्त्रार्थाभाष्याभ्याम्
mantrārthābhāṣyābhyām
|
मन्त्रार्थाभाष्येभ्यः
mantrārthābhāṣyebhyaḥ
|
Ablativo |
मन्त्रार्थाभाष्यात्
mantrārthābhāṣyāt
|
मन्त्रार्थाभाष्याभ्याम्
mantrārthābhāṣyābhyām
|
मन्त्रार्थाभाष्येभ्यः
mantrārthābhāṣyebhyaḥ
|
Genitivo |
मन्त्रार्थाभाष्यस्य
mantrārthābhāṣyasya
|
मन्त्रार्थाभाष्ययोः
mantrārthābhāṣyayoḥ
|
मन्त्रार्थाभाष्याणाम्
mantrārthābhāṣyāṇām
|
Locativo |
मन्त्रार्थाभाष्ये
mantrārthābhāṣye
|
मन्त्रार्थाभाष्ययोः
mantrārthābhāṣyayoḥ
|
मन्त्रार्थाभाष्येषु
mantrārthābhāṣyeṣu
|