Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रार्थाभाष्य mantrārthābhāṣya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रार्थाभाष्यम् mantrārthābhāṣyam
मन्त्रार्थाभाष्ये mantrārthābhāṣye
मन्त्रार्थाभाष्याणि mantrārthābhāṣyāṇi
Vocativo मन्त्रार्थाभाष्य mantrārthābhāṣya
मन्त्रार्थाभाष्ये mantrārthābhāṣye
मन्त्रार्थाभाष्याणि mantrārthābhāṣyāṇi
Acusativo मन्त्रार्थाभाष्यम् mantrārthābhāṣyam
मन्त्रार्थाभाष्ये mantrārthābhāṣye
मन्त्रार्थाभाष्याणि mantrārthābhāṣyāṇi
Instrumental मन्त्रार्थाभाष्येण mantrārthābhāṣyeṇa
मन्त्रार्थाभाष्याभ्याम् mantrārthābhāṣyābhyām
मन्त्रार्थाभाष्यैः mantrārthābhāṣyaiḥ
Dativo मन्त्रार्थाभाष्याय mantrārthābhāṣyāya
मन्त्रार्थाभाष्याभ्याम् mantrārthābhāṣyābhyām
मन्त्रार्थाभाष्येभ्यः mantrārthābhāṣyebhyaḥ
Ablativo मन्त्रार्थाभाष्यात् mantrārthābhāṣyāt
मन्त्रार्थाभाष्याभ्याम् mantrārthābhāṣyābhyām
मन्त्रार्थाभाष्येभ्यः mantrārthābhāṣyebhyaḥ
Genitivo मन्त्रार्थाभाष्यस्य mantrārthābhāṣyasya
मन्त्रार्थाभाष्ययोः mantrārthābhāṣyayoḥ
मन्त्रार्थाभाष्याणाम् mantrārthābhāṣyāṇām
Locativo मन्त्रार्थाभाष्ये mantrārthābhāṣye
मन्त्रार्थाभाष्ययोः mantrārthābhāṣyayoḥ
मन्त्रार्थाभाष्येषु mantrārthābhāṣyeṣu