| Singular | Dual | Plural |
Nominative |
महाबोधिसंघारामः
mahābodhisaṁghārāmaḥ
|
महाबोधिसंघारामौ
mahābodhisaṁghārāmau
|
महाबोधिसंघारामाः
mahābodhisaṁghārāmāḥ
|
Vocative |
महाबोधिसंघाराम
mahābodhisaṁghārāma
|
महाबोधिसंघारामौ
mahābodhisaṁghārāmau
|
महाबोधिसंघारामाः
mahābodhisaṁghārāmāḥ
|
Accusative |
महाबोधिसंघारामम्
mahābodhisaṁghārāmam
|
महाबोधिसंघारामौ
mahābodhisaṁghārāmau
|
महाबोधिसंघारामान्
mahābodhisaṁghārāmān
|
Instrumental |
महाबोधिसंघारामेण
mahābodhisaṁghārāmeṇa
|
महाबोधिसंघारामाभ्याम्
mahābodhisaṁghārāmābhyām
|
महाबोधिसंघारामैः
mahābodhisaṁghārāmaiḥ
|
Dative |
महाबोधिसंघारामाय
mahābodhisaṁghārāmāya
|
महाबोधिसंघारामाभ्याम्
mahābodhisaṁghārāmābhyām
|
महाबोधिसंघारामेभ्यः
mahābodhisaṁghārāmebhyaḥ
|
Ablative |
महाबोधिसंघारामात्
mahābodhisaṁghārāmāt
|
महाबोधिसंघारामाभ्याम्
mahābodhisaṁghārāmābhyām
|
महाबोधिसंघारामेभ्यः
mahābodhisaṁghārāmebhyaḥ
|
Genitive |
महाबोधिसंघारामस्य
mahābodhisaṁghārāmasya
|
महाबोधिसंघारामयोः
mahābodhisaṁghārāmayoḥ
|
महाबोधिसंघारामाणाम्
mahābodhisaṁghārāmāṇām
|
Locative |
महाबोधिसंघारामे
mahābodhisaṁghārāme
|
महाबोधिसंघारामयोः
mahābodhisaṁghārāmayoḥ
|
महाबोधिसंघारामेषु
mahābodhisaṁghārāmeṣu
|