Sanskrit tools

Sanskrit declension


Declension of महाबोधिसंघाराम mahābodhisaṁghārāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबोधिसंघारामः mahābodhisaṁghārāmaḥ
महाबोधिसंघारामौ mahābodhisaṁghārāmau
महाबोधिसंघारामाः mahābodhisaṁghārāmāḥ
Vocative महाबोधिसंघाराम mahābodhisaṁghārāma
महाबोधिसंघारामौ mahābodhisaṁghārāmau
महाबोधिसंघारामाः mahābodhisaṁghārāmāḥ
Accusative महाबोधिसंघारामम् mahābodhisaṁghārāmam
महाबोधिसंघारामौ mahābodhisaṁghārāmau
महाबोधिसंघारामान् mahābodhisaṁghārāmān
Instrumental महाबोधिसंघारामेण mahābodhisaṁghārāmeṇa
महाबोधिसंघारामाभ्याम् mahābodhisaṁghārāmābhyām
महाबोधिसंघारामैः mahābodhisaṁghārāmaiḥ
Dative महाबोधिसंघारामाय mahābodhisaṁghārāmāya
महाबोधिसंघारामाभ्याम् mahābodhisaṁghārāmābhyām
महाबोधिसंघारामेभ्यः mahābodhisaṁghārāmebhyaḥ
Ablative महाबोधिसंघारामात् mahābodhisaṁghārāmāt
महाबोधिसंघारामाभ्याम् mahābodhisaṁghārāmābhyām
महाबोधिसंघारामेभ्यः mahābodhisaṁghārāmebhyaḥ
Genitive महाबोधिसंघारामस्य mahābodhisaṁghārāmasya
महाबोधिसंघारामयोः mahābodhisaṁghārāmayoḥ
महाबोधिसंघारामाणाम् mahābodhisaṁghārāmāṇām
Locative महाबोधिसंघारामे mahābodhisaṁghārāme
महाबोधिसंघारामयोः mahābodhisaṁghārāmayoḥ
महाबोधिसंघारामेषु mahābodhisaṁghārāmeṣu