| Singular | Dual | Plural |
Nominativo |
महाबोधिसंघारामः
mahābodhisaṁghārāmaḥ
|
महाबोधिसंघारामौ
mahābodhisaṁghārāmau
|
महाबोधिसंघारामाः
mahābodhisaṁghārāmāḥ
|
Vocativo |
महाबोधिसंघाराम
mahābodhisaṁghārāma
|
महाबोधिसंघारामौ
mahābodhisaṁghārāmau
|
महाबोधिसंघारामाः
mahābodhisaṁghārāmāḥ
|
Acusativo |
महाबोधिसंघारामम्
mahābodhisaṁghārāmam
|
महाबोधिसंघारामौ
mahābodhisaṁghārāmau
|
महाबोधिसंघारामान्
mahābodhisaṁghārāmān
|
Instrumental |
महाबोधिसंघारामेण
mahābodhisaṁghārāmeṇa
|
महाबोधिसंघारामाभ्याम्
mahābodhisaṁghārāmābhyām
|
महाबोधिसंघारामैः
mahābodhisaṁghārāmaiḥ
|
Dativo |
महाबोधिसंघारामाय
mahābodhisaṁghārāmāya
|
महाबोधिसंघारामाभ्याम्
mahābodhisaṁghārāmābhyām
|
महाबोधिसंघारामेभ्यः
mahābodhisaṁghārāmebhyaḥ
|
Ablativo |
महाबोधिसंघारामात्
mahābodhisaṁghārāmāt
|
महाबोधिसंघारामाभ्याम्
mahābodhisaṁghārāmābhyām
|
महाबोधिसंघारामेभ्यः
mahābodhisaṁghārāmebhyaḥ
|
Genitivo |
महाबोधिसंघारामस्य
mahābodhisaṁghārāmasya
|
महाबोधिसंघारामयोः
mahābodhisaṁghārāmayoḥ
|
महाबोधिसंघारामाणाम्
mahābodhisaṁghārāmāṇām
|
Locativo |
महाबोधिसंघारामे
mahābodhisaṁghārāme
|
महाबोधिसंघारामयोः
mahābodhisaṁghārāmayoḥ
|
महाबोधिसंघारामेषु
mahābodhisaṁghārāmeṣu
|