Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाबोधिसंघाराम mahābodhisaṁghārāma, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाबोधिसंघारामः mahābodhisaṁghārāmaḥ
महाबोधिसंघारामौ mahābodhisaṁghārāmau
महाबोधिसंघारामाः mahābodhisaṁghārāmāḥ
Vocativo महाबोधिसंघाराम mahābodhisaṁghārāma
महाबोधिसंघारामौ mahābodhisaṁghārāmau
महाबोधिसंघारामाः mahābodhisaṁghārāmāḥ
Acusativo महाबोधिसंघारामम् mahābodhisaṁghārāmam
महाबोधिसंघारामौ mahābodhisaṁghārāmau
महाबोधिसंघारामान् mahābodhisaṁghārāmān
Instrumental महाबोधिसंघारामेण mahābodhisaṁghārāmeṇa
महाबोधिसंघारामाभ्याम् mahābodhisaṁghārāmābhyām
महाबोधिसंघारामैः mahābodhisaṁghārāmaiḥ
Dativo महाबोधिसंघारामाय mahābodhisaṁghārāmāya
महाबोधिसंघारामाभ्याम् mahābodhisaṁghārāmābhyām
महाबोधिसंघारामेभ्यः mahābodhisaṁghārāmebhyaḥ
Ablativo महाबोधिसंघारामात् mahābodhisaṁghārāmāt
महाबोधिसंघारामाभ्याम् mahābodhisaṁghārāmābhyām
महाबोधिसंघारामेभ्यः mahābodhisaṁghārāmebhyaḥ
Genitivo महाबोधिसंघारामस्य mahābodhisaṁghārāmasya
महाबोधिसंघारामयोः mahābodhisaṁghārāmayoḥ
महाबोधिसंघारामाणाम् mahābodhisaṁghārāmāṇām
Locativo महाबोधिसंघारामे mahābodhisaṁghārāme
महाबोधिसंघारामयोः mahābodhisaṁghārāmayoḥ
महाबोधिसंघारामेषु mahābodhisaṁghārāmeṣu