Sanskrit tools

Sanskrit declension


Declension of महाभागत्व mahābhāgatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभागत्वम् mahābhāgatvam
महाभागत्वे mahābhāgatve
महाभागत्वानि mahābhāgatvāni
Vocative महाभागत्व mahābhāgatva
महाभागत्वे mahābhāgatve
महाभागत्वानि mahābhāgatvāni
Accusative महाभागत्वम् mahābhāgatvam
महाभागत्वे mahābhāgatve
महाभागत्वानि mahābhāgatvāni
Instrumental महाभागत्वेन mahābhāgatvena
महाभागत्वाभ्याम् mahābhāgatvābhyām
महाभागत्वैः mahābhāgatvaiḥ
Dative महाभागत्वाय mahābhāgatvāya
महाभागत्वाभ्याम् mahābhāgatvābhyām
महाभागत्वेभ्यः mahābhāgatvebhyaḥ
Ablative महाभागत्वात् mahābhāgatvāt
महाभागत्वाभ्याम् mahābhāgatvābhyām
महाभागत्वेभ्यः mahābhāgatvebhyaḥ
Genitive महाभागत्वस्य mahābhāgatvasya
महाभागत्वयोः mahābhāgatvayoḥ
महाभागत्वानाम् mahābhāgatvānām
Locative महाभागत्वे mahābhāgatve
महाभागत्वयोः mahābhāgatvayoḥ
महाभागत्वेषु mahābhāgatveṣu