Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभागत्व mahābhāgatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभागत्वम् mahābhāgatvam
महाभागत्वे mahābhāgatve
महाभागत्वानि mahābhāgatvāni
Vocativo महाभागत्व mahābhāgatva
महाभागत्वे mahābhāgatve
महाभागत्वानि mahābhāgatvāni
Acusativo महाभागत्वम् mahābhāgatvam
महाभागत्वे mahābhāgatve
महाभागत्वानि mahābhāgatvāni
Instrumental महाभागत्वेन mahābhāgatvena
महाभागत्वाभ्याम् mahābhāgatvābhyām
महाभागत्वैः mahābhāgatvaiḥ
Dativo महाभागत्वाय mahābhāgatvāya
महाभागत्वाभ्याम् mahābhāgatvābhyām
महाभागत्वेभ्यः mahābhāgatvebhyaḥ
Ablativo महाभागत्वात् mahābhāgatvāt
महाभागत्वाभ्याम् mahābhāgatvābhyām
महाभागत्वेभ्यः mahābhāgatvebhyaḥ
Genitivo महाभागत्वस्य mahābhāgatvasya
महाभागत्वयोः mahābhāgatvayoḥ
महाभागत्वानाम् mahābhāgatvānām
Locativo महाभागत्वे mahābhāgatve
महाभागत्वयोः mahābhāgatvayoḥ
महाभागत्वेषु mahābhāgatveṣu