| Singular | Dual | Plural |
Nominativo |
महाभागत्वम्
mahābhāgatvam
|
महाभागत्वे
mahābhāgatve
|
महाभागत्वानि
mahābhāgatvāni
|
Vocativo |
महाभागत्व
mahābhāgatva
|
महाभागत्वे
mahābhāgatve
|
महाभागत्वानि
mahābhāgatvāni
|
Acusativo |
महाभागत्वम्
mahābhāgatvam
|
महाभागत्वे
mahābhāgatve
|
महाभागत्वानि
mahābhāgatvāni
|
Instrumental |
महाभागत्वेन
mahābhāgatvena
|
महाभागत्वाभ्याम्
mahābhāgatvābhyām
|
महाभागत्वैः
mahābhāgatvaiḥ
|
Dativo |
महाभागत्वाय
mahābhāgatvāya
|
महाभागत्वाभ्याम्
mahābhāgatvābhyām
|
महाभागत्वेभ्यः
mahābhāgatvebhyaḥ
|
Ablativo |
महाभागत्वात्
mahābhāgatvāt
|
महाभागत्वाभ्याम्
mahābhāgatvābhyām
|
महाभागत्वेभ्यः
mahābhāgatvebhyaḥ
|
Genitivo |
महाभागत्वस्य
mahābhāgatvasya
|
महाभागत्वयोः
mahābhāgatvayoḥ
|
महाभागत्वानाम्
mahābhāgatvānām
|
Locativo |
महाभागत्वे
mahābhāgatve
|
महाभागत्वयोः
mahābhāgatvayoḥ
|
महाभागत्वेषु
mahābhāgatveṣu
|