Sanskrit tools

Sanskrit declension


Declension of महाभागिनी mahābhāginī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाभागिनी mahābhāginī
महाभागिन्यौ mahābhāginyau
महाभागिन्यः mahābhāginyaḥ
Vocative महाभागिनि mahābhāgini
महाभागिन्यौ mahābhāginyau
महाभागिन्यः mahābhāginyaḥ
Accusative महाभागिनीम् mahābhāginīm
महाभागिन्यौ mahābhāginyau
महाभागिनीः mahābhāginīḥ
Instrumental महाभागिन्या mahābhāginyā
महाभागिनीभ्याम् mahābhāginībhyām
महाभागिनीभिः mahābhāginībhiḥ
Dative महाभागिन्यै mahābhāginyai
महाभागिनीभ्याम् mahābhāginībhyām
महाभागिनीभ्यः mahābhāginībhyaḥ
Ablative महाभागिन्याः mahābhāginyāḥ
महाभागिनीभ्याम् mahābhāginībhyām
महाभागिनीभ्यः mahābhāginībhyaḥ
Genitive महाभागिन्याः mahābhāginyāḥ
महाभागिन्योः mahābhāginyoḥ
महाभागिनीनाम् mahābhāginīnām
Locative महाभागिन्याम् mahābhāginyām
महाभागिन्योः mahābhāginyoḥ
महाभागिनीषु mahābhāginīṣu