| Singular | Dual | Plural |
Nominativo |
महाभागिनी
mahābhāginī
|
महाभागिन्यौ
mahābhāginyau
|
महाभागिन्यः
mahābhāginyaḥ
|
Vocativo |
महाभागिनि
mahābhāgini
|
महाभागिन्यौ
mahābhāginyau
|
महाभागिन्यः
mahābhāginyaḥ
|
Acusativo |
महाभागिनीम्
mahābhāginīm
|
महाभागिन्यौ
mahābhāginyau
|
महाभागिनीः
mahābhāginīḥ
|
Instrumental |
महाभागिन्या
mahābhāginyā
|
महाभागिनीभ्याम्
mahābhāginībhyām
|
महाभागिनीभिः
mahābhāginībhiḥ
|
Dativo |
महाभागिन्यै
mahābhāginyai
|
महाभागिनीभ्याम्
mahābhāginībhyām
|
महाभागिनीभ्यः
mahābhāginībhyaḥ
|
Ablativo |
महाभागिन्याः
mahābhāginyāḥ
|
महाभागिनीभ्याम्
mahābhāginībhyām
|
महाभागिनीभ्यः
mahābhāginībhyaḥ
|
Genitivo |
महाभागिन्याः
mahābhāginyāḥ
|
महाभागिन्योः
mahābhāginyoḥ
|
महाभागिनीनाम्
mahābhāginīnām
|
Locativo |
महाभागिन्याम्
mahābhāginyām
|
महाभागिन्योः
mahābhāginyoḥ
|
महाभागिनीषु
mahābhāginīṣu
|